Declension table of ?durāḍhyaṅkara

Deva

NeuterSingularDualPlural
Nominativedurāḍhyaṅkaram durāḍhyaṅkare durāḍhyaṅkarāṇi
Vocativedurāḍhyaṅkara durāḍhyaṅkare durāḍhyaṅkarāṇi
Accusativedurāḍhyaṅkaram durāḍhyaṅkare durāḍhyaṅkarāṇi
Instrumentaldurāḍhyaṅkareṇa durāḍhyaṅkarābhyām durāḍhyaṅkaraiḥ
Dativedurāḍhyaṅkarāya durāḍhyaṅkarābhyām durāḍhyaṅkarebhyaḥ
Ablativedurāḍhyaṅkarāt durāḍhyaṅkarābhyām durāḍhyaṅkarebhyaḥ
Genitivedurāḍhyaṅkarasya durāḍhyaṅkarayoḥ durāḍhyaṅkarāṇām
Locativedurāḍhyaṅkare durāḍhyaṅkarayoḥ durāḍhyaṅkareṣu

Compound durāḍhyaṅkara -

Adverb -durāḍhyaṅkaram -durāḍhyaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria