Declension table of ?durāḍhyaṅkara

Deva

MasculineSingularDualPlural
Nominativedurāḍhyaṅkaraḥ durāḍhyaṅkarau durāḍhyaṅkarāḥ
Vocativedurāḍhyaṅkara durāḍhyaṅkarau durāḍhyaṅkarāḥ
Accusativedurāḍhyaṅkaram durāḍhyaṅkarau durāḍhyaṅkarān
Instrumentaldurāḍhyaṅkareṇa durāḍhyaṅkarābhyām durāḍhyaṅkaraiḥ durāḍhyaṅkarebhiḥ
Dativedurāḍhyaṅkarāya durāḍhyaṅkarābhyām durāḍhyaṅkarebhyaḥ
Ablativedurāḍhyaṅkarāt durāḍhyaṅkarābhyām durāḍhyaṅkarebhyaḥ
Genitivedurāḍhyaṅkarasya durāḍhyaṅkarayoḥ durāḍhyaṅkarāṇām
Locativedurāḍhyaṅkare durāḍhyaṅkarayoḥ durāḍhyaṅkareṣu

Compound durāḍhyaṅkara -

Adverb -durāḍhyaṅkaram -durāḍhyaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria