Declension table of ?duraḥprabhṛti

Deva

NeuterSingularDualPlural
Nominativeduraḥprabhṛti duraḥprabhṛtinī duraḥprabhṛtīni
Vocativeduraḥprabhṛti duraḥprabhṛtinī duraḥprabhṛtīni
Accusativeduraḥprabhṛti duraḥprabhṛtinī duraḥprabhṛtīni
Instrumentalduraḥprabhṛtinā duraḥprabhṛtibhyām duraḥprabhṛtibhiḥ
Dativeduraḥprabhṛtine duraḥprabhṛtibhyām duraḥprabhṛtibhyaḥ
Ablativeduraḥprabhṛtinaḥ duraḥprabhṛtibhyām duraḥprabhṛtibhyaḥ
Genitiveduraḥprabhṛtinaḥ duraḥprabhṛtinoḥ duraḥprabhṛtīnām
Locativeduraḥprabhṛtini duraḥprabhṛtinoḥ duraḥprabhṛtiṣu

Compound duraḥprabhṛti -

Adverb -duraḥprabhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria