Declension table of ?durṇihitaiṣin

Deva

NeuterSingularDualPlural
Nominativedurṇihitaiṣi durṇihitaiṣiṇī durṇihitaiṣīṇi
Vocativedurṇihitaiṣin durṇihitaiṣi durṇihitaiṣiṇī durṇihitaiṣīṇi
Accusativedurṇihitaiṣi durṇihitaiṣiṇī durṇihitaiṣīṇi
Instrumentaldurṇihitaiṣiṇā durṇihitaiṣibhyām durṇihitaiṣibhiḥ
Dativedurṇihitaiṣiṇe durṇihitaiṣibhyām durṇihitaiṣibhyaḥ
Ablativedurṇihitaiṣiṇaḥ durṇihitaiṣibhyām durṇihitaiṣibhyaḥ
Genitivedurṇihitaiṣiṇaḥ durṇihitaiṣiṇoḥ durṇihitaiṣiṇām
Locativedurṇihitaiṣiṇi durṇihitaiṣiṇoḥ durṇihitaiṣiṣu

Compound durṇihitaiṣi -

Adverb -durṇihitaiṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria