Declension table of ?durṇāmahan

Deva

NeuterSingularDualPlural
Nominativedurṇāmahaḥ durṇāmahnī durṇāmahanī durṇāmahāni
Vocativedurṇāmahaḥ durṇāmahnī durṇāmahanī durṇāmahāni
Accusativedurṇāmahaḥ durṇāmahnī durṇāmahanī durṇāmahāni
Instrumentaldurṇāmahnā durṇāmahobhyām durṇāmahobhiḥ
Dativedurṇāmahne durṇāmahobhyām durṇāmahobhyaḥ
Ablativedurṇāmahnaḥ durṇāmahobhyām durṇāmahobhyaḥ
Genitivedurṇāmahnaḥ durṇāmahnoḥ durṇāmahnām
Locativedurṇāmahni durṇāmahani durṇāmahnoḥ durṇāmahaḥsu

Compound durṇāmahar - durṇāmahas -

Adverb -durṇāmahar

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria