Declension table of ?durṇāmacātanā

Deva

FeminineSingularDualPlural
Nominativedurṇāmacātanā durṇāmacātane durṇāmacātanāḥ
Vocativedurṇāmacātane durṇāmacātane durṇāmacātanāḥ
Accusativedurṇāmacātanām durṇāmacātane durṇāmacātanāḥ
Instrumentaldurṇāmacātanayā durṇāmacātanābhyām durṇāmacātanābhiḥ
Dativedurṇāmacātanāyai durṇāmacātanābhyām durṇāmacātanābhyaḥ
Ablativedurṇāmacātanāyāḥ durṇāmacātanābhyām durṇāmacātanābhyaḥ
Genitivedurṇāmacātanāyāḥ durṇāmacātanayoḥ durṇāmacātanānām
Locativedurṇāmacātanāyām durṇāmacātanayoḥ durṇāmacātanāsu

Adverb -durṇāmacātanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria