Declension table of ?durṇāmacātana

Deva

NeuterSingularDualPlural
Nominativedurṇāmacātanam durṇāmacātane durṇāmacātanāni
Vocativedurṇāmacātana durṇāmacātane durṇāmacātanāni
Accusativedurṇāmacātanam durṇāmacātane durṇāmacātanāni
Instrumentaldurṇāmacātanena durṇāmacātanābhyām durṇāmacātanaiḥ
Dativedurṇāmacātanāya durṇāmacātanābhyām durṇāmacātanebhyaḥ
Ablativedurṇāmacātanāt durṇāmacātanābhyām durṇāmacātanebhyaḥ
Genitivedurṇāmacātanasya durṇāmacātanayoḥ durṇāmacātanānām
Locativedurṇāmacātane durṇāmacātanayoḥ durṇāmacātaneṣu

Compound durṇāmacātana -

Adverb -durṇāmacātanam -durṇāmacātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria