Declension table of ?durṇāmacātana

Deva

MasculineSingularDualPlural
Nominativedurṇāmacātanaḥ durṇāmacātanau durṇāmacātanāḥ
Vocativedurṇāmacātana durṇāmacātanau durṇāmacātanāḥ
Accusativedurṇāmacātanam durṇāmacātanau durṇāmacātanān
Instrumentaldurṇāmacātanena durṇāmacātanābhyām durṇāmacātanaiḥ durṇāmacātanebhiḥ
Dativedurṇāmacātanāya durṇāmacātanābhyām durṇāmacātanebhyaḥ
Ablativedurṇāmacātanāt durṇāmacātanābhyām durṇāmacātanebhyaḥ
Genitivedurṇāmacātanasya durṇāmacātanayoḥ durṇāmacātanānām
Locativedurṇāmacātane durṇāmacātanayoḥ durṇāmacātaneṣu

Compound durṇāmacātana -

Adverb -durṇāmacātanam -durṇāmacātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria