Declension table of ?durṇaṣṭā

Deva

FeminineSingularDualPlural
Nominativedurṇaṣṭā durṇaṣṭe durṇaṣṭāḥ
Vocativedurṇaṣṭe durṇaṣṭe durṇaṣṭāḥ
Accusativedurṇaṣṭām durṇaṣṭe durṇaṣṭāḥ
Instrumentaldurṇaṣṭayā durṇaṣṭābhyām durṇaṣṭābhiḥ
Dativedurṇaṣṭāyai durṇaṣṭābhyām durṇaṣṭābhyaḥ
Ablativedurṇaṣṭāyāḥ durṇaṣṭābhyām durṇaṣṭābhyaḥ
Genitivedurṇaṣṭāyāḥ durṇaṣṭayoḥ durṇaṣṭānām
Locativedurṇaṣṭāyām durṇaṣṭayoḥ durṇaṣṭāsu

Adverb -durṇaṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria