Declension table of ?dundubhyāghāta

Deva

MasculineSingularDualPlural
Nominativedundubhyāghātaḥ dundubhyāghātau dundubhyāghātāḥ
Vocativedundubhyāghāta dundubhyāghātau dundubhyāghātāḥ
Accusativedundubhyāghātam dundubhyāghātau dundubhyāghātān
Instrumentaldundubhyāghātena dundubhyāghātābhyām dundubhyāghātaiḥ dundubhyāghātebhiḥ
Dativedundubhyāghātāya dundubhyāghātābhyām dundubhyāghātebhyaḥ
Ablativedundubhyāghātāt dundubhyāghātābhyām dundubhyāghātebhyaḥ
Genitivedundubhyāghātasya dundubhyāghātayoḥ dundubhyāghātānām
Locativedundubhyāghāte dundubhyāghātayoḥ dundubhyāghāteṣu

Compound dundubhyāghāta -

Adverb -dundubhyāghātam -dundubhyāghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria