Declension table of ?dundubhivimocanīya

Deva

NeuterSingularDualPlural
Nominativedundubhivimocanīyam dundubhivimocanīye dundubhivimocanīyāni
Vocativedundubhivimocanīya dundubhivimocanīye dundubhivimocanīyāni
Accusativedundubhivimocanīyam dundubhivimocanīye dundubhivimocanīyāni
Instrumentaldundubhivimocanīyena dundubhivimocanīyābhyām dundubhivimocanīyaiḥ
Dativedundubhivimocanīyāya dundubhivimocanīyābhyām dundubhivimocanīyebhyaḥ
Ablativedundubhivimocanīyāt dundubhivimocanīyābhyām dundubhivimocanīyebhyaḥ
Genitivedundubhivimocanīyasya dundubhivimocanīyayoḥ dundubhivimocanīyānām
Locativedundubhivimocanīye dundubhivimocanīyayoḥ dundubhivimocanīyeṣu

Compound dundubhivimocanīya -

Adverb -dundubhivimocanīyam -dundubhivimocanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria