Declension table of ?dundubhivimocanīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dundubhivimocanīyam | dundubhivimocanīye | dundubhivimocanīyāni |
Vocative | dundubhivimocanīya | dundubhivimocanīye | dundubhivimocanīyāni |
Accusative | dundubhivimocanīyam | dundubhivimocanīye | dundubhivimocanīyāni |
Instrumental | dundubhivimocanīyena | dundubhivimocanīyābhyām | dundubhivimocanīyaiḥ |
Dative | dundubhivimocanīyāya | dundubhivimocanīyābhyām | dundubhivimocanīyebhyaḥ |
Ablative | dundubhivimocanīyāt | dundubhivimocanīyābhyām | dundubhivimocanīyebhyaḥ |
Genitive | dundubhivimocanīyasya | dundubhivimocanīyayoḥ | dundubhivimocanīyānām |
Locative | dundubhivimocanīye | dundubhivimocanīyayoḥ | dundubhivimocanīyeṣu |