Declension table of ?dundubhigrīva

Deva

NeuterSingularDualPlural
Nominativedundubhigrīvam dundubhigrīve dundubhigrīvāṇi
Vocativedundubhigrīva dundubhigrīve dundubhigrīvāṇi
Accusativedundubhigrīvam dundubhigrīve dundubhigrīvāṇi
Instrumentaldundubhigrīveṇa dundubhigrīvābhyām dundubhigrīvaiḥ
Dativedundubhigrīvāya dundubhigrīvābhyām dundubhigrīvebhyaḥ
Ablativedundubhigrīvāt dundubhigrīvābhyām dundubhigrīvebhyaḥ
Genitivedundubhigrīvasya dundubhigrīvayoḥ dundubhigrīvāṇām
Locativedundubhigrīve dundubhigrīvayoḥ dundubhigrīveṣu

Compound dundubhigrīva -

Adverb -dundubhigrīvam -dundubhigrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria