Declension table of ?dundubhigrīva

Deva

MasculineSingularDualPlural
Nominativedundubhigrīvaḥ dundubhigrīvau dundubhigrīvāḥ
Vocativedundubhigrīva dundubhigrīvau dundubhigrīvāḥ
Accusativedundubhigrīvam dundubhigrīvau dundubhigrīvān
Instrumentaldundubhigrīveṇa dundubhigrīvābhyām dundubhigrīvaiḥ dundubhigrīvebhiḥ
Dativedundubhigrīvāya dundubhigrīvābhyām dundubhigrīvebhyaḥ
Ablativedundubhigrīvāt dundubhigrīvābhyām dundubhigrīvebhyaḥ
Genitivedundubhigrīvasya dundubhigrīvayoḥ dundubhigrīvāṇām
Locativedundubhigrīve dundubhigrīvayoḥ dundubhigrīveṣu

Compound dundubhigrīva -

Adverb -dundubhigrīvam -dundubhigrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria