Declension table of ?dundubhidarpahan

Deva

MasculineSingularDualPlural
Nominativedundubhidarpahā dundubhidarpahaṇau dundubhidarpahaṇaḥ
Vocativedundubhidarpahan dundubhidarpahaṇau dundubhidarpahaṇaḥ
Accusativedundubhidarpahaṇam dundubhidarpahaṇau dundubhidarpaghnaḥ
Instrumentaldundubhidarpaghnā dundubhidarpahabhyām dundubhidarpahabhiḥ
Dativedundubhidarpaghne dundubhidarpahabhyām dundubhidarpahabhyaḥ
Ablativedundubhidarpaghnaḥ dundubhidarpahabhyām dundubhidarpahabhyaḥ
Genitivedundubhidarpaghnaḥ dundubhidarpaghnoḥ dundubhidarpaghnām
Locativedundubhidarpahaṇi dundubhidarpaghni dundubhidarpaghnoḥ dundubhidarpahasu

Adverb -dundubhidarpahaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria