Declension table of ?dumatī

Deva

FeminineSingularDualPlural
Nominativedumatī dumatyau dumatyaḥ
Vocativedumati dumatyau dumatyaḥ
Accusativedumatīm dumatyau dumatīḥ
Instrumentaldumatyā dumatībhyām dumatībhiḥ
Dativedumatyai dumatībhyām dumatībhyaḥ
Ablativedumatyāḥ dumatībhyām dumatībhyaḥ
Genitivedumatyāḥ dumatyoḥ dumatīnām
Locativedumatyām dumatyoḥ dumatīṣu

Compound dumati - dumatī -

Adverb -dumati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria