Declension table of ?dukūlavat

Deva

NeuterSingularDualPlural
Nominativedukūlavat dukūlavantī dukūlavatī dukūlavanti
Vocativedukūlavat dukūlavantī dukūlavatī dukūlavanti
Accusativedukūlavat dukūlavantī dukūlavatī dukūlavanti
Instrumentaldukūlavatā dukūlavadbhyām dukūlavadbhiḥ
Dativedukūlavate dukūlavadbhyām dukūlavadbhyaḥ
Ablativedukūlavataḥ dukūlavadbhyām dukūlavadbhyaḥ
Genitivedukūlavataḥ dukūlavatoḥ dukūlavatām
Locativedukūlavati dukūlavatoḥ dukūlavatsu

Adverb -dukūlavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria