Declension table of duhya

Deva

NeuterSingularDualPlural
Nominativeduhyam duhye duhyāni
Vocativeduhya duhye duhyāni
Accusativeduhyam duhye duhyāni
Instrumentalduhyena duhyābhyām duhyaiḥ
Dativeduhyāya duhyābhyām duhyebhyaḥ
Ablativeduhyāt duhyābhyām duhyebhyaḥ
Genitiveduhyasya duhyayoḥ duhyānām
Locativeduhye duhyayoḥ duhyeṣu

Compound duhya -

Adverb -duhyam -duhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria