Declension table of ?duhitāmātṛ

Deva

FeminineSingularDualPlural
Nominativeduhitāmātā duhitāmātārau duhitāmātāraḥ
Vocativeduhitāmātaḥ duhitāmātārau duhitāmātāraḥ
Accusativeduhitāmātāram duhitāmātārau duhitāmātṝḥ
Instrumentalduhitāmātrā duhitāmātṛbhyām duhitāmātṛbhiḥ
Dativeduhitāmātre duhitāmātṛbhyām duhitāmātṛbhyaḥ
Ablativeduhitāmātuḥ duhitāmātṛbhyām duhitāmātṛbhyaḥ
Genitiveduhitāmātuḥ duhitāmātroḥ duhitāmātṝṇām
Locativeduhitāmātari duhitāmātroḥ duhitāmātṛṣu

Compound duhitāmātṛ -

Adverb -duhitāmātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria