Declension table of ?duhitṛmat

Deva

MasculineSingularDualPlural
Nominativeduhitṛmān duhitṛmantau duhitṛmantaḥ
Vocativeduhitṛman duhitṛmantau duhitṛmantaḥ
Accusativeduhitṛmantam duhitṛmantau duhitṛmataḥ
Instrumentalduhitṛmatā duhitṛmadbhyām duhitṛmadbhiḥ
Dativeduhitṛmate duhitṛmadbhyām duhitṛmadbhyaḥ
Ablativeduhitṛmataḥ duhitṛmadbhyām duhitṛmadbhyaḥ
Genitiveduhitṛmataḥ duhitṛmatoḥ duhitṛmatām
Locativeduhitṛmati duhitṛmatoḥ duhitṛmatsu

Compound duhitṛmat -

Adverb -duhitṛmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria