Declension table of duhitṛ

Deva

FeminineSingularDualPlural
Nominativeduhitā duhitarau duhitaraḥ
Vocativeduhitaḥ duhitarau duhitaraḥ
Accusativeduhitaram duhitarau duhitṝḥ duhitaraḥ
Instrumentalduhitrā duhitṛbhyām duhitṛbhiḥ
Dativeduhitre duhitṛbhyām duhitṛbhyaḥ
Ablativeduhituḥ duhitṛbhyām duhitṛbhyaḥ
Genitiveduhituḥ duhitroḥ duhitṝṇām
Locativeduhitari duhitroḥ duhitṛṣu

Compound duhitṛ -

Adverb -duhitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria