Declension table of duha

Deva

MasculineSingularDualPlural
Nominativeduhaḥ duhau duhāḥ
Vocativeduha duhau duhāḥ
Accusativeduham duhau duhān
Instrumentalduhena duhābhyām duhaiḥ duhebhiḥ
Dativeduhāya duhābhyām duhebhyaḥ
Ablativeduhāt duhābhyām duhebhyaḥ
Genitiveduhasya duhayoḥ duhānām
Locativeduhe duhayoḥ duheṣu

Compound duha -

Adverb -duham -duhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria