Declension table of ?dugdhavaṭī

Deva

FeminineSingularDualPlural
Nominativedugdhavaṭī dugdhavaṭyau dugdhavaṭyaḥ
Vocativedugdhavaṭi dugdhavaṭyau dugdhavaṭyaḥ
Accusativedugdhavaṭīm dugdhavaṭyau dugdhavaṭīḥ
Instrumentaldugdhavaṭyā dugdhavaṭībhyām dugdhavaṭībhiḥ
Dativedugdhavaṭyai dugdhavaṭībhyām dugdhavaṭībhyaḥ
Ablativedugdhavaṭyāḥ dugdhavaṭībhyām dugdhavaṭībhyaḥ
Genitivedugdhavaṭyāḥ dugdhavaṭyoḥ dugdhavaṭīnām
Locativedugdhavaṭyām dugdhavaṭyoḥ dugdhavaṭīṣu

Compound dugdhavaṭi - dugdhavaṭī -

Adverb -dugdhavaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria