Declension table of ?dugdhavaṭīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dugdhavaṭī | dugdhavaṭyau | dugdhavaṭyaḥ |
Vocative | dugdhavaṭi | dugdhavaṭyau | dugdhavaṭyaḥ |
Accusative | dugdhavaṭīm | dugdhavaṭyau | dugdhavaṭīḥ |
Instrumental | dugdhavaṭyā | dugdhavaṭībhyām | dugdhavaṭībhiḥ |
Dative | dugdhavaṭyai | dugdhavaṭībhyām | dugdhavaṭībhyaḥ |
Ablative | dugdhavaṭyāḥ | dugdhavaṭībhyām | dugdhavaṭībhyaḥ |
Genitive | dugdhavaṭyāḥ | dugdhavaṭyoḥ | dugdhavaṭīnām |
Locative | dugdhavaṭyām | dugdhavaṭyoḥ | dugdhavaṭīṣu |