Declension table of ?dugdhatālīya

Deva

NeuterSingularDualPlural
Nominativedugdhatālīyam dugdhatālīye dugdhatālīyāni
Vocativedugdhatālīya dugdhatālīye dugdhatālīyāni
Accusativedugdhatālīyam dugdhatālīye dugdhatālīyāni
Instrumentaldugdhatālīyena dugdhatālīyābhyām dugdhatālīyaiḥ
Dativedugdhatālīyāya dugdhatālīyābhyām dugdhatālīyebhyaḥ
Ablativedugdhatālīyāt dugdhatālīyābhyām dugdhatālīyebhyaḥ
Genitivedugdhatālīyasya dugdhatālīyayoḥ dugdhatālīyānām
Locativedugdhatālīye dugdhatālīyayoḥ dugdhatālīyeṣu

Compound dugdhatālīya -

Adverb -dugdhatālīyam -dugdhatālīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria