Declension table of ?dugdhapucchī

Deva

FeminineSingularDualPlural
Nominativedugdhapucchī dugdhapucchyau dugdhapucchyaḥ
Vocativedugdhapucchi dugdhapucchyau dugdhapucchyaḥ
Accusativedugdhapucchīm dugdhapucchyau dugdhapucchīḥ
Instrumentaldugdhapucchyā dugdhapucchībhyām dugdhapucchībhiḥ
Dativedugdhapucchyai dugdhapucchībhyām dugdhapucchībhyaḥ
Ablativedugdhapucchyāḥ dugdhapucchībhyām dugdhapucchībhyaḥ
Genitivedugdhapucchyāḥ dugdhapucchyoḥ dugdhapucchīnām
Locativedugdhapucchyām dugdhapucchyoḥ dugdhapucchīṣu

Compound dugdhapucchi - dugdhapucchī -

Adverb -dugdhapucchi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria