Declension table of ?dugdhapoṣya

Deva

MasculineSingularDualPlural
Nominativedugdhapoṣyaḥ dugdhapoṣyau dugdhapoṣyāḥ
Vocativedugdhapoṣya dugdhapoṣyau dugdhapoṣyāḥ
Accusativedugdhapoṣyam dugdhapoṣyau dugdhapoṣyān
Instrumentaldugdhapoṣyeṇa dugdhapoṣyābhyām dugdhapoṣyaiḥ dugdhapoṣyebhiḥ
Dativedugdhapoṣyāya dugdhapoṣyābhyām dugdhapoṣyebhyaḥ
Ablativedugdhapoṣyāt dugdhapoṣyābhyām dugdhapoṣyebhyaḥ
Genitivedugdhapoṣyasya dugdhapoṣyayoḥ dugdhapoṣyāṇām
Locativedugdhapoṣye dugdhapoṣyayoḥ dugdhapoṣyeṣu

Compound dugdhapoṣya -

Adverb -dugdhapoṣyam -dugdhapoṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria