Declension table of ?dugdhaphena

Deva

MasculineSingularDualPlural
Nominativedugdhaphenaḥ dugdhaphenau dugdhaphenāḥ
Vocativedugdhaphena dugdhaphenau dugdhaphenāḥ
Accusativedugdhaphenam dugdhaphenau dugdhaphenān
Instrumentaldugdhaphenena dugdhaphenābhyām dugdhaphenaiḥ dugdhaphenebhiḥ
Dativedugdhaphenāya dugdhaphenābhyām dugdhaphenebhyaḥ
Ablativedugdhaphenāt dugdhaphenābhyām dugdhaphenebhyaḥ
Genitivedugdhaphenasya dugdhaphenayoḥ dugdhaphenānām
Locativedugdhaphene dugdhaphenayoḥ dugdhapheneṣu

Compound dugdhaphena -

Adverb -dugdhaphenam -dugdhaphenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria