Declension table of ?dugdhapāyin

Deva

NeuterSingularDualPlural
Nominativedugdhapāyi dugdhapāyinī dugdhapāyīni
Vocativedugdhapāyin dugdhapāyi dugdhapāyinī dugdhapāyīni
Accusativedugdhapāyi dugdhapāyinī dugdhapāyīni
Instrumentaldugdhapāyinā dugdhapāyibhyām dugdhapāyibhiḥ
Dativedugdhapāyine dugdhapāyibhyām dugdhapāyibhyaḥ
Ablativedugdhapāyinaḥ dugdhapāyibhyām dugdhapāyibhyaḥ
Genitivedugdhapāyinaḥ dugdhapāyinoḥ dugdhapāyinām
Locativedugdhapāyini dugdhapāyinoḥ dugdhapāyiṣu

Compound dugdhapāyi -

Adverb -dugdhapāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria