Declension table of ?dugdhapāṣāṇa

Deva

NeuterSingularDualPlural
Nominativedugdhapāṣāṇam dugdhapāṣāṇe dugdhapāṣāṇāni
Vocativedugdhapāṣāṇa dugdhapāṣāṇe dugdhapāṣāṇāni
Accusativedugdhapāṣāṇam dugdhapāṣāṇe dugdhapāṣāṇāni
Instrumentaldugdhapāṣāṇena dugdhapāṣāṇābhyām dugdhapāṣāṇaiḥ
Dativedugdhapāṣāṇāya dugdhapāṣāṇābhyām dugdhapāṣāṇebhyaḥ
Ablativedugdhapāṣāṇāt dugdhapāṣāṇābhyām dugdhapāṣāṇebhyaḥ
Genitivedugdhapāṣāṇasya dugdhapāṣāṇayoḥ dugdhapāṣāṇānām
Locativedugdhapāṣāṇe dugdhapāṣāṇayoḥ dugdhapāṣāṇeṣu

Compound dugdhapāṣāṇa -

Adverb -dugdhapāṣāṇam -dugdhapāṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria