Declension table of ?dugdhakūpikā

Deva

FeminineSingularDualPlural
Nominativedugdhakūpikā dugdhakūpike dugdhakūpikāḥ
Vocativedugdhakūpike dugdhakūpike dugdhakūpikāḥ
Accusativedugdhakūpikām dugdhakūpike dugdhakūpikāḥ
Instrumentaldugdhakūpikayā dugdhakūpikābhyām dugdhakūpikābhiḥ
Dativedugdhakūpikāyai dugdhakūpikābhyām dugdhakūpikābhyaḥ
Ablativedugdhakūpikāyāḥ dugdhakūpikābhyām dugdhakūpikābhyaḥ
Genitivedugdhakūpikāyāḥ dugdhakūpikayoḥ dugdhakūpikānām
Locativedugdhakūpikāyām dugdhakūpikayoḥ dugdhakūpikāsu

Adverb -dugdhakūpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria