Declension table of ?dugdhada

Deva

NeuterSingularDualPlural
Nominativedugdhadam dugdhade dugdhadāni
Vocativedugdhada dugdhade dugdhadāni
Accusativedugdhadam dugdhade dugdhadāni
Instrumentaldugdhadena dugdhadābhyām dugdhadaiḥ
Dativedugdhadāya dugdhadābhyām dugdhadebhyaḥ
Ablativedugdhadāt dugdhadābhyām dugdhadebhyaḥ
Genitivedugdhadasya dugdhadayoḥ dugdhadānām
Locativedugdhade dugdhadayoḥ dugdhadeṣu

Compound dugdhada -

Adverb -dugdhadam -dugdhadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria