Declension table of ?dugdhada

Deva

MasculineSingularDualPlural
Nominativedugdhadaḥ dugdhadau dugdhadāḥ
Vocativedugdhada dugdhadau dugdhadāḥ
Accusativedugdhadam dugdhadau dugdhadān
Instrumentaldugdhadena dugdhadābhyām dugdhadaiḥ dugdhadebhiḥ
Dativedugdhadāya dugdhadābhyām dugdhadebhyaḥ
Ablativedugdhadāt dugdhadābhyām dugdhadebhyaḥ
Genitivedugdhadasya dugdhadayoḥ dugdhadānām
Locativedugdhade dugdhadayoḥ dugdhadeṣu

Compound dugdhada -

Adverb -dugdhadam -dugdhadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria