Declension table of ?dugdhābdhitanayā

Deva

FeminineSingularDualPlural
Nominativedugdhābdhitanayā dugdhābdhitanaye dugdhābdhitanayāḥ
Vocativedugdhābdhitanaye dugdhābdhitanaye dugdhābdhitanayāḥ
Accusativedugdhābdhitanayām dugdhābdhitanaye dugdhābdhitanayāḥ
Instrumentaldugdhābdhitanayayā dugdhābdhitanayābhyām dugdhābdhitanayābhiḥ
Dativedugdhābdhitanayāyai dugdhābdhitanayābhyām dugdhābdhitanayābhyaḥ
Ablativedugdhābdhitanayāyāḥ dugdhābdhitanayābhyām dugdhābdhitanayābhyaḥ
Genitivedugdhābdhitanayāyāḥ dugdhābdhitanayayoḥ dugdhābdhitanayānām
Locativedugdhābdhitanayāyām dugdhābdhitanayayoḥ dugdhābdhitanayāsu

Adverb -dugdhābdhitanayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria