Declension table of ?dudyūṣu

Deva

NeuterSingularDualPlural
Nominativedudyūṣu dudyūṣuṇī dudyūṣūṇi
Vocativedudyūṣu dudyūṣuṇī dudyūṣūṇi
Accusativedudyūṣu dudyūṣuṇī dudyūṣūṇi
Instrumentaldudyūṣuṇā dudyūṣubhyām dudyūṣubhiḥ
Dativedudyūṣuṇe dudyūṣubhyām dudyūṣubhyaḥ
Ablativedudyūṣuṇaḥ dudyūṣubhyām dudyūṣubhyaḥ
Genitivedudyūṣuṇaḥ dudyūṣuṇoḥ dudyūṣūṇām
Locativedudyūṣuṇi dudyūṣuṇoḥ dudyūṣuṣu

Compound dudyūṣu -

Adverb -dudyūṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria