Declension table of ?dudyūṣu

Deva

MasculineSingularDualPlural
Nominativedudyūṣuḥ dudyūṣū dudyūṣavaḥ
Vocativedudyūṣo dudyūṣū dudyūṣavaḥ
Accusativedudyūṣum dudyūṣū dudyūṣūn
Instrumentaldudyūṣuṇā dudyūṣubhyām dudyūṣubhiḥ
Dativedudyūṣave dudyūṣubhyām dudyūṣubhyaḥ
Ablativedudyūṣoḥ dudyūṣubhyām dudyūṣubhyaḥ
Genitivedudyūṣoḥ dudyūṣvoḥ dudyūṣūṇām
Locativedudyūṣau dudyūṣvoḥ dudyūṣuṣu

Compound dudyūṣu -

Adverb -dudyūṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria