Declension table of ?dudhukṣu

Deva

NeuterSingularDualPlural
Nominativedudhukṣu dudhukṣuṇī dudhukṣūṇi
Vocativedudhukṣu dudhukṣuṇī dudhukṣūṇi
Accusativedudhukṣu dudhukṣuṇī dudhukṣūṇi
Instrumentaldudhukṣuṇā dudhukṣubhyām dudhukṣubhiḥ
Dativedudhukṣuṇe dudhukṣubhyām dudhukṣubhyaḥ
Ablativedudhukṣuṇaḥ dudhukṣubhyām dudhukṣubhyaḥ
Genitivedudhukṣuṇaḥ dudhukṣuṇoḥ dudhukṣūṇām
Locativedudhukṣuṇi dudhukṣuṇoḥ dudhukṣuṣu

Compound dudhukṣu -

Adverb -dudhukṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria