Declension table of ?dudhukṣu

Deva

MasculineSingularDualPlural
Nominativedudhukṣuḥ dudhukṣū dudhukṣavaḥ
Vocativedudhukṣo dudhukṣū dudhukṣavaḥ
Accusativedudhukṣum dudhukṣū dudhukṣūn
Instrumentaldudhukṣuṇā dudhukṣubhyām dudhukṣubhiḥ
Dativedudhukṣave dudhukṣubhyām dudhukṣubhyaḥ
Ablativedudhukṣoḥ dudhukṣubhyām dudhukṣubhyaḥ
Genitivedudhukṣoḥ dudhukṣvoḥ dudhukṣūṇām
Locativedudhukṣau dudhukṣvoḥ dudhukṣuṣu

Compound dudhukṣu -

Adverb -dudhukṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria