Declension table of ?dudhrukṣu

Deva

NeuterSingularDualPlural
Nominativedudhrukṣu dudhrukṣuṇī dudhrukṣūṇi
Vocativedudhrukṣu dudhrukṣuṇī dudhrukṣūṇi
Accusativedudhrukṣu dudhrukṣuṇī dudhrukṣūṇi
Instrumentaldudhrukṣuṇā dudhrukṣubhyām dudhrukṣubhiḥ
Dativedudhrukṣuṇe dudhrukṣubhyām dudhrukṣubhyaḥ
Ablativedudhrukṣuṇaḥ dudhrukṣubhyām dudhrukṣubhyaḥ
Genitivedudhrukṣuṇaḥ dudhrukṣuṇoḥ dudhrukṣūṇām
Locativedudhrukṣuṇi dudhrukṣuṇoḥ dudhrukṣuṣu

Compound dudhrukṣu -

Adverb -dudhrukṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria