Declension table of ?dudhrakṛtā

Deva

FeminineSingularDualPlural
Nominativedudhrakṛtā dudhrakṛte dudhrakṛtāḥ
Vocativedudhrakṛte dudhrakṛte dudhrakṛtāḥ
Accusativedudhrakṛtām dudhrakṛte dudhrakṛtāḥ
Instrumentaldudhrakṛtayā dudhrakṛtābhyām dudhrakṛtābhiḥ
Dativedudhrakṛtāyai dudhrakṛtābhyām dudhrakṛtābhyaḥ
Ablativedudhrakṛtāyāḥ dudhrakṛtābhyām dudhrakṛtābhyaḥ
Genitivedudhrakṛtāyāḥ dudhrakṛtayoḥ dudhrakṛtānām
Locativedudhrakṛtāyām dudhrakṛtayoḥ dudhrakṛtāsu

Adverb -dudhrakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria