Declension table of ?dudhitā

Deva

FeminineSingularDualPlural
Nominativedudhitā dudhite dudhitāḥ
Vocativedudhite dudhite dudhitāḥ
Accusativedudhitām dudhite dudhitāḥ
Instrumentaldudhitayā dudhitābhyām dudhitābhiḥ
Dativedudhitāyai dudhitābhyām dudhitābhyaḥ
Ablativedudhitāyāḥ dudhitābhyām dudhitābhyaḥ
Genitivedudhitāyāḥ dudhitayoḥ dudhitānām
Locativedudhitāyām dudhitayoḥ dudhitāsu

Adverb -dudhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria