Declension table of ?duddādinī

Deva

FeminineSingularDualPlural
Nominativeduddādinī duddādinyau duddādinyaḥ
Vocativeduddādini duddādinyau duddādinyaḥ
Accusativeduddādinīm duddādinyau duddādinīḥ
Instrumentalduddādinyā duddādinībhyām duddādinībhiḥ
Dativeduddādinyai duddādinībhyām duddādinībhyaḥ
Ablativeduddādinyāḥ duddādinībhyām duddādinībhyaḥ
Genitiveduddādinyāḥ duddādinyoḥ duddādinīnām
Locativeduddādinyām duddādinyoḥ duddādinīṣu

Compound duddādini - duddādinī -

Adverb -duddādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria