Declension table of ?duddādin

Deva

MasculineSingularDualPlural
Nominativeduddādī duddādinau duddādinaḥ
Vocativeduddādin duddādinau duddādinaḥ
Accusativeduddādinam duddādinau duddādinaḥ
Instrumentalduddādinā duddādibhyām duddādibhiḥ
Dativeduddādine duddādibhyām duddādibhyaḥ
Ablativeduddādinaḥ duddādibhyām duddādibhyaḥ
Genitiveduddādinaḥ duddādinoḥ duddādinām
Locativeduddādini duddādinoḥ duddādiṣu

Compound duddādi -

Adverb -duddādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria