Declension table of ?duda

Deva

MasculineSingularDualPlural
Nominativedudaḥ dudau dudāḥ
Vocativeduda dudau dudāḥ
Accusativedudam dudau dudān
Instrumentaldudena dudābhyām dudaiḥ dudebhiḥ
Dativedudāya dudābhyām dudebhyaḥ
Ablativedudāt dudābhyām dudebhyaḥ
Genitivedudasya dudayoḥ dudānām
Locativedude dudayoḥ dudeṣu

Compound duda -

Adverb -dudam -dudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria