Declension table of duṣpūra

Deva

MasculineSingularDualPlural
Nominativeduṣpūraḥ duṣpūrau duṣpūrāḥ
Vocativeduṣpūra duṣpūrau duṣpūrāḥ
Accusativeduṣpūram duṣpūrau duṣpūrān
Instrumentalduṣpūreṇa duṣpūrābhyām duṣpūraiḥ duṣpūrebhiḥ
Dativeduṣpūrāya duṣpūrābhyām duṣpūrebhyaḥ
Ablativeduṣpūrāt duṣpūrābhyām duṣpūrebhyaḥ
Genitiveduṣpūrasya duṣpūrayoḥ duṣpūrāṇām
Locativeduṣpūre duṣpūrayoḥ duṣpūreṣu

Compound duṣpūra -

Adverb -duṣpūram -duṣpūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria