Declension table of ?duṣputra

Deva

MasculineSingularDualPlural
Nominativeduṣputraḥ duṣputrau duṣputrāḥ
Vocativeduṣputra duṣputrau duṣputrāḥ
Accusativeduṣputram duṣputrau duṣputrān
Instrumentalduṣputreṇa duṣputrābhyām duṣputraiḥ duṣputrebhiḥ
Dativeduṣputrāya duṣputrābhyām duṣputrebhyaḥ
Ablativeduṣputrāt duṣputrābhyām duṣputrebhyaḥ
Genitiveduṣputrasya duṣputrayoḥ duṣputrāṇām
Locativeduṣputre duṣputrayoḥ duṣputreṣu

Compound duṣputra -

Adverb -duṣputram -duṣputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria