Declension table of ?duṣpuruṣa

Deva

MasculineSingularDualPlural
Nominativeduṣpuruṣaḥ duṣpuruṣau duṣpuruṣāḥ
Vocativeduṣpuruṣa duṣpuruṣau duṣpuruṣāḥ
Accusativeduṣpuruṣam duṣpuruṣau duṣpuruṣān
Instrumentalduṣpuruṣeṇa duṣpuruṣābhyām duṣpuruṣaiḥ duṣpuruṣebhiḥ
Dativeduṣpuruṣāya duṣpuruṣābhyām duṣpuruṣebhyaḥ
Ablativeduṣpuruṣāt duṣpuruṣābhyām duṣpuruṣebhyaḥ
Genitiveduṣpuruṣasya duṣpuruṣayoḥ duṣpuruṣāṇām
Locativeduṣpuruṣe duṣpuruṣayoḥ duṣpuruṣeṣu

Compound duṣpuruṣa -

Adverb -duṣpuruṣam -duṣpuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria