Declension table of ?duṣprekṣya

Deva

NeuterSingularDualPlural
Nominativeduṣprekṣyam duṣprekṣye duṣprekṣyāṇi
Vocativeduṣprekṣya duṣprekṣye duṣprekṣyāṇi
Accusativeduṣprekṣyam duṣprekṣye duṣprekṣyāṇi
Instrumentalduṣprekṣyeṇa duṣprekṣyābhyām duṣprekṣyaiḥ
Dativeduṣprekṣyāya duṣprekṣyābhyām duṣprekṣyebhyaḥ
Ablativeduṣprekṣyāt duṣprekṣyābhyām duṣprekṣyebhyaḥ
Genitiveduṣprekṣyasya duṣprekṣyayoḥ duṣprekṣyāṇām
Locativeduṣprekṣye duṣprekṣyayoḥ duṣprekṣyeṣu

Compound duṣprekṣya -

Adverb -duṣprekṣyam -duṣprekṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria