Declension table of ?duṣprekṣya

Deva

MasculineSingularDualPlural
Nominativeduṣprekṣyaḥ duṣprekṣyau duṣprekṣyāḥ
Vocativeduṣprekṣya duṣprekṣyau duṣprekṣyāḥ
Accusativeduṣprekṣyam duṣprekṣyau duṣprekṣyān
Instrumentalduṣprekṣyeṇa duṣprekṣyābhyām duṣprekṣyaiḥ duṣprekṣyebhiḥ
Dativeduṣprekṣyāya duṣprekṣyābhyām duṣprekṣyebhyaḥ
Ablativeduṣprekṣyāt duṣprekṣyābhyām duṣprekṣyebhyaḥ
Genitiveduṣprekṣyasya duṣprekṣyayoḥ duṣprekṣyāṇām
Locativeduṣprekṣye duṣprekṣyayoḥ duṣprekṣyeṣu

Compound duṣprekṣya -

Adverb -duṣprekṣyam -duṣprekṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria