Declension table of ?duṣprekṣita

Deva

NeuterSingularDualPlural
Nominativeduṣprekṣitam duṣprekṣite duṣprekṣitāni
Vocativeduṣprekṣita duṣprekṣite duṣprekṣitāni
Accusativeduṣprekṣitam duṣprekṣite duṣprekṣitāni
Instrumentalduṣprekṣitena duṣprekṣitābhyām duṣprekṣitaiḥ
Dativeduṣprekṣitāya duṣprekṣitābhyām duṣprekṣitebhyaḥ
Ablativeduṣprekṣitāt duṣprekṣitābhyām duṣprekṣitebhyaḥ
Genitiveduṣprekṣitasya duṣprekṣitayoḥ duṣprekṣitānām
Locativeduṣprekṣite duṣprekṣitayoḥ duṣprekṣiteṣu

Compound duṣprekṣita -

Adverb -duṣprekṣitam -duṣprekṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria