Declension table of ?duṣprekṣita

Deva

MasculineSingularDualPlural
Nominativeduṣprekṣitaḥ duṣprekṣitau duṣprekṣitāḥ
Vocativeduṣprekṣita duṣprekṣitau duṣprekṣitāḥ
Accusativeduṣprekṣitam duṣprekṣitau duṣprekṣitān
Instrumentalduṣprekṣitena duṣprekṣitābhyām duṣprekṣitaiḥ duṣprekṣitebhiḥ
Dativeduṣprekṣitāya duṣprekṣitābhyām duṣprekṣitebhyaḥ
Ablativeduṣprekṣitāt duṣprekṣitābhyām duṣprekṣitebhyaḥ
Genitiveduṣprekṣitasya duṣprekṣitayoḥ duṣprekṣitānām
Locativeduṣprekṣite duṣprekṣitayoḥ duṣprekṣiteṣu

Compound duṣprekṣita -

Adverb -duṣprekṣitam -duṣprekṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria