Declension table of ?duṣprekṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeduṣprekṣaṇīyam duṣprekṣaṇīye duṣprekṣaṇīyāni
Vocativeduṣprekṣaṇīya duṣprekṣaṇīye duṣprekṣaṇīyāni
Accusativeduṣprekṣaṇīyam duṣprekṣaṇīye duṣprekṣaṇīyāni
Instrumentalduṣprekṣaṇīyena duṣprekṣaṇīyābhyām duṣprekṣaṇīyaiḥ
Dativeduṣprekṣaṇīyāya duṣprekṣaṇīyābhyām duṣprekṣaṇīyebhyaḥ
Ablativeduṣprekṣaṇīyāt duṣprekṣaṇīyābhyām duṣprekṣaṇīyebhyaḥ
Genitiveduṣprekṣaṇīyasya duṣprekṣaṇīyayoḥ duṣprekṣaṇīyānām
Locativeduṣprekṣaṇīye duṣprekṣaṇīyayoḥ duṣprekṣaṇīyeṣu

Compound duṣprekṣaṇīya -

Adverb -duṣprekṣaṇīyam -duṣprekṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria